A Lithuanian Translation of Aggivacchasutta
Majjhima Nikāya 72 |
Evaṁ me sutaṁ—ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: “Kiṁ nu kho, bho gotama, ‘sassato loko, idameva saccaṁ moghamaññan’ti—evaṁdiṭṭhi bhavaṁ gotamo”ti? “Na kho ahaṁ, vaccha, evaṁdiṭṭhi: ‘sassato loko, idameva saccaṁ moghamaññan’”ti. “Kiṁ pana, bho gotama, ‘asassato loko, idameva saccaṁ moghamaññan’ti—evaṁdiṭṭhi bhavaṁ gotamo”ti? “Na kho ahaṁ, vaccha, evaṁdiṭṭhi: ‘asassato loko, idameva saccaṁ moghamaññan’”ti. “Kiṁ nu kho, bho gotama, ‘antavā loko, idameva saccaṁ moghamaññan’ti—evaṁdiṭṭhi bhavaṁ gotamo”ti? “Na kho ahaṁ, vaccha, evaṁdiṭṭhi: ‘antavā loko, idameva saccaṁ moghamaññan’”ti. “Kiṁ pana, bho gotama, ‘anantavā loko, idameva saccaṁ moghamaññan’ti—evaṁdiṭṭhi bhavaṁ gotamo”ti? “Na kho ahaṁ, vaccha, evaṁdiṭṭhi: ‘anantavā loko, idameva saccaṁ moghamaññan’”ti. “Kiṁ nu kho, bho gotama, ‘taṁ jīvaṁ taṁ sarīraṁ, idameva saccaṁ moghamaññan’ti—evaṁdiṭṭhi bhavaṁ gotamo”ti? “Na kho ahaṁ, vaccha, evaṁdiṭṭhi: ‘taṁ jīvaṁ taṁ sarīraṁ, idameva saccaṁ moghamaññan’”ti. “Kiṁ pana, bho gotama, ‘aññaṁ jīvaṁ aññaṁ sarīraṁ, idameva saccaṁ moghamaññan’ti—evaṁdiṭṭhi bhavaṁ gotamo”ti? “Na kho ahaṁ, vaccha, evaṁdiṭṭhi: ‘aññaṁ jīvaṁ aññaṁ sarīraṁ, idameva saccaṁ moghamaññan’”ti. “Kiṁ nu kho, bho gotama, ‘hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti—evaṁdiṭṭhi bhavaṁ gotamo”ti? “Na kho ahaṁ, vaccha, evaṁdiṭṭhi: ‘hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti. “Kiṁ pana, bho gotama, ‘na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti—evaṁdiṭṭhi bhavaṁ gotamo”ti? “Na kho ahaṁ, vaccha, evaṁdiṭṭhi: ‘na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti. “Kiṁ nu kho, bho gotama, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti—evaṁdiṭṭhi bhavaṁ gotamo”ti? “Na kho ahaṁ, vaccha, evaṁdiṭṭhi: ‘hoti ca na ca hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti. “Kiṁ pana, bho gotama, ‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti—evaṁdiṭṭhi bhavaṁ gotamo”ti? “Na kho ahaṁ, vaccha, evaṁdiṭṭhi: ‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti. “‘Kiṁ nu kho, bho gotama, sassato loko, idameva saccaṁ moghamaññanti—evaṁdiṭṭhi bhavaṁ gotamo’ti iti puṭṭho samāno ‘na kho ahaṁ, vaccha, evaṁdiṭṭhi—sassato loko, idameva saccaṁ moghamaññan’ti vadesi. Variantas: moghamaññan’ti vadesi → moghamaññantīti vadesi (bj); moghamaññanti iti vadesi (?) ‘Kiṁ pana, bho gotama, asassato loko, idameva saccaṁ moghamaññanti—evaṁdiṭṭhi bhavaṁ gotamo’ti iti puṭṭho samāno ‘na kho ahaṁ, vaccha, evaṁdiṭṭhi—asassato loko, idameva saccaṁ moghamaññan’ti vadesi. ‘Kiṁ nu kho, bho gotama, antavā loko, idameva saccaṁ moghamaññanti—evaṁdiṭṭhi bhavaṁ gotamo’ti iti puṭṭho samāno ‘na kho ahaṁ, vaccha, evaṁdiṭṭhi—antavā loko, idameva saccaṁ moghamaññan’ti vadesi. ‘Kiṁ pana, bho gotama, anantavā loko, idameva saccaṁ moghamaññanti—evaṁdiṭṭhi bhavaṁ gotamo’ti iti puṭṭho samāno ‘na kho ahaṁ, vaccha, evaṁdiṭṭhi—anantavā loko, idameva saccaṁ moghamaññan’ti vadesi. ‘Kiṁ nu kho, bho gotama, taṁ jīvaṁ taṁ sarīraṁ, idameva saccaṁ moghamaññanti—evaṁdiṭṭhi bhavaṁ gotamo’ti iti puṭṭho samāno ‘na kho ahaṁ, vaccha, evaṁdiṭṭhi—taṁ jīvaṁ taṁ sarīraṁ, idameva saccaṁ moghamaññan’ti vadesi. ‘Kiṁ pana, bho gotama, aññaṁ jīvaṁ aññaṁ sarīraṁ, idameva saccaṁ moghamaññanti—evaṁdiṭṭhi bhavaṁ gotamo’ti iti puṭṭho samāno ‘na kho ahaṁ, vaccha, evaṁdiṭṭhi—aññaṁ jīvaṁ aññaṁ sarīraṁ, idameva saccaṁ moghamaññan’ti vadesi. ‘Kiṁ nu kho, bho gotama, hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti—evaṁdiṭṭhi bhavaṁ gotamo’ti iti puṭṭho samāno ‘na kho ahaṁ, vaccha, evaṁdiṭṭhi—hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti vadesi. ‘Kiṁ pana, bho gotama, na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti—evaṁdiṭṭhi bhavaṁ gotamo’ti iti puṭṭho samāno ‘na kho ahaṁ, vaccha, evaṁdiṭṭhi—na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti vadesi. ‘Kiṁ nu kho, bho gotama, hoti ca na ca hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti—evaṁdiṭṭhi bhavaṁ gotamo’ti iti puṭṭho samāno ‘na kho ahaṁ, vaccha, evaṁdiṭṭhi—hoti ca na ca hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti vadesi. ‘Kiṁ pana, bho gotama, neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti—evaṁdiṭṭhi bhavaṁ gotamo’ti iti puṭṭho samāno ‘na kho ahaṁ, vaccha, evaṁdiṭṭhi—neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti vadesi. Kiṁ pana bho gotamo ādīnavaṁ sampassamāno evaṁ imāni sabbaso diṭṭhigatāni anupagato”ti? “‘Sassato loko’ti
kho, vaccha, diṭṭhigatametaṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkaṁ
diṭṭhivipphanditaṁ diṭṭhisaṁyojanaṁ sadukkhaṁ savighātaṁ saupāyāsaṁ
sapariḷāhaṁ, na nibbidāya na virāgāya na nirodhāya na upasamāya na
abhiññāya na sambodhāya na nibbānāya saṁvattati. Variant: diṭṭhikantāro →
diṭṭhikantāraṁ (bj, pts1ed)‘Asassato loko’ti kho, vaccha …pe… ‘antavā
loko’ti kho, vaccha …pe… ‘anantavā loko’ti kho, vaccha …pe… ‘taṁ jīvaṁ taṁ
sarīran’ti kho, vaccha …pe… ‘aññaṁ jīvaṁ aññaṁ sarīran’ti kho, vaccha …pe… ‘hoti
tathāgato paraṁ maraṇā’ti kho, vaccha …pe… ‘na hoti tathāgato paraṁ
maraṇā’ti kho, vaccha …pe… ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti
kho, vaccha …pe… ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti kho,
vaccha, diṭṭhigatametaṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkaṁ
diṭṭhivipphanditaṁ diṭṭhisaṁyojanaṁ sadukkhaṁ savighātaṁ saupāyāsaṁ
sapariḷāhaṁ, na nibbidāya na virāgāya na nirodhāya na upasamāya na
abhiññāya na sambodhāya na nibbānāya saṁvattati. Imaṁ kho ahaṁ, vaccha,
ādīnavaṁ sampassamāno evaṁ imāni sabbaso diṭṭhigatāni anupagato”ti.
|
Viduriniai diskursai
72 |
Diskursas "Į degančią Vacchagottą" baigtas |
* Gotama buvo Šakjos
genties
pavardė * Atrodo, kad Budos gentis, Šakjos, turėjo ne Vedų religines praktikas, kurios išlieka budizme, pavyzdžiui, medžių ir šventų giraičių garbinimas ( alkų / 𐌰𐌻𐌷𐍃 ), medžių dvasių (yakkhas) ir gyvačių (nagų) garbinimas. Atrodo, kad jie taip pat pastatė pilkapius, vadinamus stupomis. Medžių garbinimas tebėra svarbus budizme ir šiandien, ypač Bodhi medžių garbinimo praktikoje. Taip pat jakos ir nagos išliko svarbiomis budistų religinės praktikos ir mitologijos figūromis. |
~ in memory of my Ancestors who left India ~